||Sundarakanda ||

|| Sarga 22||( Only Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍ
atha dvāviṁśassargaḥ

sītāyāvacanaṁ śrutvā paruṣaṁ rākṣasādhipaḥ|
pratyuvāca tataḥ sītāṁ vipriyaṁ priyadarśanām|| 1||

yathā yathā sāntvayitā vaśyaḥ strīṇāṁ tathā tathā|
yathā yathā priyaṁ vaktā paribhūta stathā tathā||2||

sanniyamēcchati mē krōthaṁ tvayi kāmaḥ samutthitaḥ|
dravata'mārga māsādya hayā niva susārathiḥ||3||

vāmaḥ kāmō manuṣyāṇāṁ yasmin kila nibadhyatē|
janē tasmin stvanukrōśa snēhaśca kila jāyatē ||4||

ētasmāt kārāṇān na tvāṁ ghātayāmi varānanē|
vadhārhāṁ avamānārhāṁ mithyā pravrajitē ratām||5||

paruṣāṇīha vākyāni yāni yāni bravīṣi mām|
tēṣu tēṣu vadhōyuktaḥ tava maithili dāruṇaḥ||6||

ēvamuktvātu vaidēhīṁ rāvaṇō rākṣasādhipaḥ|
krōdhasaṁrambha saṁyuktaḥ sītāṁ uttaramabravīt||7||

dvaumāsau rakṣitavyau mē yō'vadhistē mayā kr̥taḥ|
tata śśayanamārōha mamatvaṁ varavarṇinī ||8||

ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ bhartāraṁ mā manicchatīm|
mama tvāṁ prātarāśārthaṁ ālabhantē mahānasē||9||

tāṁ tarjyamānāṁ saṁprēkṣya rākṣasēndrēṇa jānakīṁ|
dēvagandharvakanyāḥ viṣēdurvikr̥tēkṣaṇāḥ||10||

ōṣṭhaprakāraiḥ aparā vaktranētrai stathā'parē |
sītāṁ āśvāsayāmāsustarjitāṁ tēna rakṣasā||11||

tābhirāśvāsitā sītā rāvaṇam rākṣasādhipam|
uvācātmahitaṁ vākyaṁ vr̥tta śauṇḍīrya garvitam|| 12||

nūnaṁ natē janaḥ kaścit asti niśśrēyasē sthitaḥ|
nivārayati yō na tvām karmaṇō'smāt vigarhitāt||13||

māṁ hi dharmātmanaḥ patnīṁ śacīmiva śacīpatēḥ|
tvadanyaḥ triṣu lōkēṣu prārthayē nmanasā'pi kaḥ||14||

rākṣasādhama rāmasya bhāryāṁ amita tējasaḥ|
uktavānapi yatpāpaṁ kva gata stasya mōkṣyasē||15||

yathā dr̥ptaśca mātaṅgaḥ śaśa śca sahitō vanē|
tathā dviradavadrāmastvaṁ nīca śaśavat smr̥taḥ||16||

sa tvaṁ ikṣvākunāthaṁ vai kṣipannihana lajjasē|
cakṣuṣōrviṣayaṁ tasya na tāva dupagacchasi||17||

imē tē nayanē krūrē virūpē kr̥ṣṇapiṅgaḷē |
kṣitau na patitē kasmānmāmanārya nirīkṣitaḥ||18||

tasya dharmātmanaḥ patnīṁ snuṣāṁ daśarathasya ca|
kathaṁ vyāharatō māṁ tēna jihvā vyavasīryatē||19||

asaṁdēśāttu rāmasya tapasaścānupālanāt|
na tvāṁ kurmi daśagrīva bhasma bhasmārha tējasā||20||

nāpahartu mahaṁ śakyā tvayā rāmasya dhīmataḥ|
vidhistava vadhārdhāya vihitō nātra saṁśayaḥ||21||

śūrēṇa dhanadabhrātrā balai ssamuditēna ca|
apōhyā rāmaṁ kasmāddhi dāracauryaṁ tvayā kr̥tam||22||

sītāyā vacanaṁ śrutvā rāvaṇō rākṣasādhipaḥ|
vivr̥tya nayanē krūrē jānakī manvavaikṣata||23||

nīlajīmūta saṁkāśō mahābhujaśirōdharaḥ|
siṁhasatvagatiḥ śrīmān dīptajihvāgralōcanaḥ||24||

calāgramakuṭaprāṁśuḥ citramālyānulēpanaḥ|
raktamālyāmbaradharaḥ taptāṁgada vibhūṣaṇaḥ||25||

śrōṇi sūtrēṇa mahatā mēcakēna susaṁvr̥taḥ|
amr̥tōtpādanaddēna bhujagēnaiva mandaraḥ||26||

tābhyāṁ paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ|
śuśubhē'calasaṁkāśaḥ śr̥ṅgābhyāmiva maṁdaraḥ||27||

taruṇādityavarṇābhyāṁ kuṇḍalābhyāṁ vibhūṣitaḥ|
raktapallavapuṣpābhyāṁ aśōkābhyāṁ ivācalaḥ||28||

sakalpavr̥kṣapratimō vasaṁta iva mūrtimān|
śmaśānacaityapratimō bhūṣita'pi bhayaṁkaraḥ||29||

avēkṣamāṇō vaidēhīṁ kōpasaṁrakta lōcanaḥ|
uvāca rāvaṇaḥ sītāṁ bhujaṅga iva niśśvasan||30||

anayēnābhisaṁpannam arthahīnaṁ anuvratē|
nāśayā myahamadya tvāṁ sūryaḥ sandhyā mivaujasā||31||

ityuktvā maithilīṁ rāja rāvaṇaḥ śatru rāvaṇaḥ|
saṁdidēśa tataḥ sarvā rākṣasīrghōradarśanāḥ||32||

ēkākṣīṁ ēkakarṇāṁ ca karṇaprāvaraṇaṁ tathā|
gōkarṇīṁ hastikarṇīṁ ca lambakarṇīṁ akarṇikām||33||

hasti pādyaśvapādyau ca gōpādīṁ pādacūḷikam|
ēkākṣīṁ ēkapādīṁ ca pr̥thupādīṁ apādikām||34||

atimātra śirō grīvāṁ atimātra kucōdarīm|
atimātrasya nētrāṁ ca dīrghajihvāṁ ajihvikām||35||

anāśikāṁ siṁhamukhīṁ gōmukhīṁ sūkarīmukhīm|
yathā madvaśagā sītā kṣipraṁ bhavati jānakī||36||

tathā kuruta rākṣasyaḥ sarvāṁ kṣipraṁ samētya ca|
pratilōmānu lōmaiśca sāmadānādi bhēdanaiḥ||37||

avarjayata vaidēhīṁ daṇḍasyōdyamanēnaca|
iti pratisamādiśya rākṣasēndraḥ punaḥ punaḥ||38||

kāmamanyuparītātmā jānakīṁ paryatarjayat|
upagamya tataḥ kṣipraṁ rākṣasī dhānyamālinī||39||

pariṣvajya daśagrīvaṁ idaṁ vacanamabravīt|
mayākrīḍa mahārāja sītayā kiṁ tavānayā||40||

vivarṇayā kr̥paṇayā mānuṣyā rākṣasēśvara|
nūnaṁ asyā mahārāja na divyān bhōgasattamān||41||

vidadadhātyamaraśrēṣṭhaḥ tava bāhubalārjitān|
akāmaṁ kāmayānasya śarīramupatapyatē||42||

icchantīṁ kāmayānasya prītirbhavati śōbhanā|
ēvamuktastu rākṣasyā samut-kṣipta statō balī||43||

prahasanmēgha saṅkāśō rākṣasaḥ sa nyavartata|
prasthitaḥ sa daśagrīvaḥ kaṁpayanniva mēdinīm||44||

jvaladbhāskaravarṇābhāṁ pravivēśa nivēśanam|
dēvagandharva kanyāśca nāgakanyāśca sarvataḥ|
parivārya daśagrīvaṁ viviśu staṁ gr̥hōttamam ||45||

sa maithilīṁ dharmaparāṁ avasthitām
pravēpamānāṁ paribhartsya rāvaṇaḥ|
vihāyasītāṁ madanēna mōhitaḥ
svamēva vēśma pravivēśa bhāsvaram||46||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē dvāviṁśassargaḥ||

|| ōm tat sat||